A 587-5 Sārasvat(a)prakriyā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 587/5
Title: Sārasvat[a]prakriyā
Dimensions: 33 x 9 cm x 139 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date: VS 1958
Acc No.: NAK 1/1067
Remarks: A 1205/5


Reel No. A 587-5

Inventory No.: 62644

Reel No.: A 0587/05

Title Sārasvataprakriyā

Author Anubhūtisvarūpācārya

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Newari

Materialpaper

State complete

Folios 139

Foliation figures in the middle of the right-hand margin

Date of Copying VS 1958

King

Place of Deposit NAK

Accession No. 1/1067

Manuscript Features

There are two exposures of fols 74v–75r.

The MS contains many scribal errors.

The MS contains the text from the beginning to the rād ipho vā sūtra of the kṛdantaprakaraṇa.

Excerpts

Beginning

❖ oṃ namaḥ śrībhavānīśaṅkarābhyāṃ || oṃ namo hayagrīvāya ||

praṇamya paramātmānaṃ bāladhīvṛddhisiddhaye |

sārasvatīm ṛjuṃ kurvve prakriyāṃ nātivistarāṃ ||

indrādayo pi yasyāntaṃ na yayuḥ śabdavāridheḥ

prakriyān tasya kṛtsnasya kṣamo vaktuṃ naraḥ kathaṃ ||

tatra tāvat saṃjñāsaṃvyavahārāya saṃgṛhyate || aiuṇ samānāḥ || anena pratyāhāragrahaṇāya varṇṇāḥ parigaṇyante || teṣāṃ samānasaṃjñā ca vidhīyate || (fol. 1v1–4)

End

rād ipho vā || rephaḥ || rakāraḥ || ṭakāraḥ || takāraḥ || nakāraḥ || ekāraḥ || ityādi || nakārādīni nāmāni śrutvā tatrāsa rāvaṇaḥ || ratnāni ramaṇīyāni saṃtrāsaṃ janayaṃti me || 1 || lokāc cheṣasya siddhiḥ || asya sārasvatasya vyākaraṇasya śeṣaḥ || prayogaḥ lokād anyavyākaraṇāt prayogasiddhir bhavati || yathā mātarāda || ityādi || prayogānusāriṇa vā dvayaṃ || svarūpāṃto ʼnubhūtyādi || śabdo ʼbhūd ya sārthakaḥ samaskarī .. hāṃcakre prakriyāṃ caturo yatā || 1 || avatād vo hayagrīvaḥ kamalākara īśvaraḥ || sūrāsūranarākāramadhūpā pītatkajaḥ || || (fol. 150v, 3–151r2)

Colophon

iti śrīsnubhūtisvarūpācāryyeṇa viracitā sārasvatīprakriyā samāptā || || śubham astu || || iti samvat 1958 sāla miti pauṣa śu di 11 roja 2 tadine likhitaṃ samāptam iti || || ❖ || (fol. 151r2–3)

Microfilm Details

Reel No.:A 0587/05

Date of Filming 29-05-1973

Exposures 139

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 10-02-2010

Bibliography